A 585-8 Sūtrārthadarpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 585/8
Title: Sūtrārthadarpaṇa
Dimensions: 32 x 16 cm x 172 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1961
Acc No.: NAK 5/4179
Remarks: b Kulanidhi Pāṇḍeya (=Nidhidhīra?) w ṭīkā; A 1211/6


Reel No. A 585-8

Inventory No.: 73295

Reel No.: A 0585/08

Title Sūtrārthadarpaṇa with commentary

Author Nidhidhīra and Kulanidhi Pāṇḍeya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 32.0 x 16.0 cm

Folios 172

Lines per Folio 12–16

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sū. ṭī. vi. u. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1961

King

Place of Deposit NAK

Accession No. 5/4179

Manuscript Features

In fol. 1r there is written saṭīkaṃ sūtrārthadarpaṇam kulanidhipāṇḍeyakṛtam.

Two exposures of fols. 73v–74r.

Excerpts

«Beginning of the root text:»

❖ śrīgaṇeśāya namaḥ || ||

matveti vāmano nāmnā kharvāṅgo pi vibhur bhavan ||

dyāvābhūmyaṃtarāle ʼpi nama(!) mau(!) bhagavān hariḥ || 1 ||

mṛdaṅgenaidhitavyaṃ ced edhanīyaṃ suraśriyā ||

karttavyaṃ rājyam indreṇa gantavyaṃ valinā talaṃ || 2 ||

dhātoḥ || ātṛtīyādhyāyāṃtaṃ ye pratyayās te dhātoḥ pare syuḥ | kṛd atiṅ iti kṛtsaṃjñā || vā ʼsarūpo ʼstriyāṃ || asmin dhātvadhikāre ʼsarūpo ʼpavādapratyayautsargasya vā bādhakas tryadhikāroktaṃ vinā || (fol. 1v7–8, 2v5–6)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || || svabhaktadaityarāḍvaliṃ tripadkayācatacchalād rasātalaṃ nayantu pādadattadīyavetritāṃ || nijāgrajāya vajriṇe dadad divaspatitvam ājagat trayaṃ trivikramas trivikramair vicakrame || 1 || graṃthamadhye vighnavighātāya kṛtaṃ bhagavato vāmanāvatāracaritravarṇanarūpastutyātmakam anupadam eva vakṣyamāṇa tavyānīyarādikṛtpratyayodāharaṇapradarśanarūpavastunirddeśātmakaṃ vā maṅgalaṃ śiśyaśikṣārthaṃ nibadhnāti || (fol. 1v1–3)

«End of the root text:»

śrīvatsādisulakṣitāvataraṇo halyā śiloddhārakaḥ

śaṃbhviṣvāsavibhaṃjako nṛpakuladviṭkraṃdanollāsakaḥ ||

bāliprāṇaharo jivaṃ dhanakaraḥ sānīkapaulastyahṛd

vaikuṇṭhaṃ gatavān sa jaṃtur avaner yo rāghavo ʼvyāt sa vaḥ || 30 || (fol. 171v8, 172r4)

«End of the commentary:»

itīti || || ayam uttarārddhaḥ | samarthitaḥ samāpita ity arthaḥ || mayeti śeṣaḥ || kathaṃ bhūta uttarārdhaḥ supāṃ subvibhaktīnāṃ || prakṛtibhūtaḥ prakṛtihetuka ity arthaḥ || || tatra strīpratyayāṃtānāṃ supprakṛtibhūtatvaṃ tebhyo ṅyāp prātipadikād iti subvidhānāt || kṛttaddhitasamāsānāṃ tu supprakṛtibhūtatvaṃ teṣāṃ kṛttaddhitasamāsāś ceti prātipadikāt | prātipadikāc ca subvidhānāt || || uttarārddhasthitavibhaktyarthānāṃ tu pūrvārddhasthitakārakaprakriyā eva prapaṃcatvāt teṣāṃ supprakṛtibhūtatvābhāve pi na kṣatir iti dik || 31 || (fol. 172r3, 6–8)

Colophon

iti śrīnidhidhīreṇa kṛte sūtrārthadarpaṇe || supāṃ prakṛtibhūto yam uttarārddhaḥ samarthitaḥ || 31 || || śubham || saṃvat 1961 māgha (fol. 172r4–5)

Microfilm Details

Reel No.:A 0585/08

Date of Filming 28-05-1973

Exposures 176

Used Copy Kathmandu

Type of Film positive

Remarks = A 1211/06

Catalogued by RT

Date 02-02-2010

Bibliography