A 585-8 Sūtrārthadarpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 585/8
Title: Sūtrārthadarpaṇa
Dimensions: 32 x 16 cm x 172 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1961
Acc No.: NAK 5/4179
Remarks: b Kulanidhi Pāṇḍeya (=Nidhidhīra?) w ṭīkā; A 1211/6
Reel No. A 585-8
Inventory No.: 73295
Reel No.: A 0585/08
Title Sūtrārthadarpaṇa with commentary
Author Nidhidhīra and Kulanidhi Pāṇḍeya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 32.0 x 16.0 cm
Folios 172
Lines per Folio 12–16
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sū. ṭī. vi. u. and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1961
King
Place of Deposit NAK
Accession No. 5/4179
Manuscript Features
In fol. 1r there is written saṭīkaṃ sūtrārthadarpaṇam kulanidhipāṇḍeyakṛtam.
Two exposures of fols. 73v–74r.
Excerpts
«Beginning of the root text:»
❖ śrīgaṇeśāya namaḥ || ||
matveti vāmano nāmnā kharvāṅgo pi vibhur bhavan ||
dyāvābhūmyaṃtarāle ʼpi nama(!) mau(!) bhagavān hariḥ || 1 ||
mṛdaṅgenaidhitavyaṃ ced edhanīyaṃ suraśriyā ||
karttavyaṃ rājyam indreṇa gantavyaṃ valinā talaṃ || 2 ||
dhātoḥ || ātṛtīyādhyāyāṃtaṃ ye pratyayās te dhātoḥ pare syuḥ | kṛd atiṅ iti kṛtsaṃjñā || vā ʼsarūpo ʼstriyāṃ || asmin dhātvadhikāre ʼsarūpo ʼpavādapratyayautsargasya vā bādhakas tryadhikāroktaṃ vinā || (fol. 1v7–8, 2v5–6)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || || svabhaktadaityarāḍvaliṃ tripadkayācatacchalād rasātalaṃ nayantu pādadattadīyavetritāṃ || nijāgrajāya vajriṇe dadad divaspatitvam ājagat trayaṃ trivikramas trivikramair vicakrame || 1 || graṃthamadhye vighnavighātāya kṛtaṃ bhagavato vāmanāvatāracaritravarṇanarūpastutyātmakam anupadam eva vakṣyamāṇa tavyānīyarādikṛtpratyayodāharaṇapradarśanarūpavastunirddeśātmakaṃ vā maṅgalaṃ śiśyaśikṣārthaṃ nibadhnāti || (fol. 1v1–3)
«End of the root text:»
śrīvatsādisulakṣitāvataraṇo halyā śiloddhārakaḥ
śaṃbhviṣvāsavibhaṃjako nṛpakuladviṭkraṃdanollāsakaḥ ||
bāliprāṇaharo jivaṃ dhanakaraḥ sānīkapaulastyahṛd
vaikuṇṭhaṃ gatavān sa jaṃtur avaner yo rāghavo ʼvyāt sa vaḥ || 30 || (fol. 171v8, 172r4)
«End of the commentary:»
itīti || || ayam uttarārddhaḥ | samarthitaḥ samāpita ity arthaḥ || mayeti śeṣaḥ || kathaṃ bhūta uttarārdhaḥ supāṃ subvibhaktīnāṃ || prakṛtibhūtaḥ prakṛtihetuka ity arthaḥ || || tatra strīpratyayāṃtānāṃ supprakṛtibhūtatvaṃ tebhyo ṅyāp prātipadikād iti subvidhānāt || kṛttaddhitasamāsānāṃ tu supprakṛtibhūtatvaṃ teṣāṃ kṛttaddhitasamāsāś ceti prātipadikāt | prātipadikāc ca subvidhānāt || || uttarārddhasthitavibhaktyarthānāṃ tu pūrvārddhasthitakārakaprakriyā eva prapaṃcatvāt teṣāṃ supprakṛtibhūtatvābhāve pi na kṣatir iti dik || 31 || (fol. 172r3, 6–8)
Colophon
iti śrīnidhidhīreṇa kṛte sūtrārthadarpaṇe || supāṃ prakṛtibhūto yam uttarārddhaḥ samarthitaḥ || 31 || || śubham || saṃvat 1961 māgha (fol. 172r4–5)
Microfilm Details
Reel No.:A 0585/08
Date of Filming 28-05-1973
Exposures 176
Used Copy Kathmandu
Type of Film positive
Remarks = A 1211/06
Catalogued by RT
Date 02-02-2010
Bibliography